mātaraṁ pitaraṁ jyēṣṭhānsarvānkr̥tvā hr̥di sthitān ।
indirāsahitaṁ viṣṇuṁ natvā lēkhamupakramē ॥
lakṣmīnāthasamārambhāṁ nāthayāmunamadhyamām ।
asmadācāryaparyantāṁ vandē guruparamparām ॥
viśiṣṭādvaitasiddhāntasya śrīvaiṣṇavasampradāyasya pratiṣṭhāpayituḥ śrīmadahōbilamaṭhasya pīṭhādhīpatayō vaikuṇṭhavāsinaḥ śrīmannārāyaṇayatīndramahādēśikāḥ āsan । tēṣāmupari dhyānaślōkamimaṁ bhaktāḥ pāpaṭhyantē ।
śrīmadraṅgaśaṭhārisaṁyamivarāllabdhāgamāntadvayaṁ śrīmadvīraraghūdvahādyaśaṭhajitpādāravindāśrayam ।
śrīmadvēdavataṁsadēśikayatēḥ kāruṇyavīkṣāspadaṁ sēvē raṅgadhurīṇaśāsanavaśaṁ nārāyaṇaṁ yōginam ॥
sadyō bhāgurimataprasiddhamallōpam avālōkē । tathā luptākārēṣu padēṣu anyatamaṁ “vataṁsaḥ” stōtrasthaṁ smr̥timāgatam । taccintanāt stutirapi smr̥tipathamāyāt । stutiriyaṁ vyākhyēyēti dhiyā prayatnēsminnudyuktōsmi ।
śrīmadvīraraghūdvahādyaśaṭhajitpādāravindāśrayam । raghūdvahāḥ raghukulōdbhavāḥ tēṣvādyaḥ raghūdvahādyō rāghavaḥ । śaṭhaṁ jayatīti śaṭhajit hrasvasya piti kr̥ti tugiti takārāgamaḥ । śrīmān vīraḥ raghūdvahādyaḥ sa ēva śaṭhajit śrīmadvīraraghūdvahādyaśaṭhajit tricatvāriṁśaṁ ahōbilamaṭhādhipatiṁ vīrarāghavayatīndramahādēśikaṁ dyōtayati । pādāvēva aravindē pādāravindē । śrīmadvīraraghūdvahādyaśaṭhajitaḥ pādāravindē śrīmadvīraraghūdvahādyaśaṭhajitpādāravindē । tē āśrayō yasya sa śrīmadvīraraghūdvahādyaśaṭhajitpādāravindāśrayaḥ । tam । vīrarāghavayatīndramahādēśikēna nārāyaṇayatīndramahādēśikaḥ yathāvidhi bharaṁ samarpya prapannatvaṁ prāpēti jñāpakaṁ padam ।
śrīmadvēdavataṁsadēśikayatēḥ । vataṁsōvataṁsaḥ śēkharaḥ । puṁsyuttaṁsāvataṁsau dvau karṇapūrēpi śēkharē ityamaraḥ । akārō lumpati bhāgurimatāt । vaṣṭi bhāgurirallōpamavāpyōrupasargayōḥ । vēdavataṁsō vēdānāṁ vataṁsaḥ vēdaśikharō vēdāntaḥ । vēdavatamsadēśikō vēdavataṁsasya dēśikō vēdāntadēśikaḥ । śrīmān vēdavataṁsadēśikaḥ sa ēva yatiḥ śrīmadvēdavataṁsadēśikayatiḥ catuścatvāriṁśasya maṭhādhipatēḥ vēdāntadēśikayatīndramahādēśikasyābhidhā । kāruṇyavīkṣāspadam । karuṇaiva kāruṇyaṁ svārthē ṣyañ । vīkṣā dr̥ṣṭiḥ । kāruṇyasya vīkṣā kāruṇyavīkṣā । kāruṇyavīkṣāyāḥ āspadam kāruṇyavīkṣāspadam । vēdāntadēśikayatīndramahādēśikasya dayayaiva nārāyaṇayatīndramahādēśikaḥ sannyāsāśramaṁ pratipanna iti dyōtitam । kiñca tatkaruṇayā kila nārāyaṇayatīndramahādēśikēna maṭhādhipatitā samprāptā iti sūcakaḥ pādaḥ ।
sēvē upāsē । raṅgadhurīṇaśāsanavaśam । dhurīṇō nāyakō nāthaḥ । dhūrvahē dhuryadhaurēyadhurīṇāḥ sadhurandharāḥ ityamaraḥ । raṅgasya dhurīṇō raṅgadhurīṇaḥ raṅganāthaḥ śrīraṅgasthōrcāmūrtiḥ । tacchāsanaṁ nirdēśaḥ । avavādastu nirdēśō nidēśaḥ śāsanaṁ ca saḥ ityamaraḥ । raṅgadhurīṇaśāsanaṁ vaśō yasya saḥ raṅgadhurīṇaśāsanavaśaḥ । tam । pañcacatvāriṁśaḥ maṭhādhipatiḥ jñāpitaḥ pādēsmin । nārāyaṇaṁ nārāyaṇayatīndramahādēśikābhidham । yōginaṁ yatim ।
itthaṁ caturṇāmapi pūrvabhūtānāṁ maṭhādhīśānāṁ grahaṇēna sakalāyāḥ ācāryaparamparāyāḥ jñāpanaṁ viśēṣaḥ ।
indirāsahitaṁ viṣṇuṁ natvā lēkhamupakramē ॥
lakṣmīnāthasamārambhāṁ nāthayāmunamadhyamām ।
asmadācāryaparyantāṁ vandē guruparamparām ॥
viśiṣṭādvaitasiddhāntasya śrīvaiṣṇavasampradāyasya pratiṣṭhāpayituḥ śrīmadahōbilamaṭhasya pīṭhādhīpatayō vaikuṇṭhavāsinaḥ śrīmannārāyaṇayatīndramahādēśikāḥ āsan । tēṣāmupari dhyānaślōkamimaṁ bhaktāḥ pāpaṭhyantē ।
śrīmadraṅgaśaṭhārisaṁyamivarāllabdhāgamāntadvayaṁ śrīmadvīraraghūdvahādyaśaṭhajitpādāravindāśrayam ।
śrīmadvēdavataṁsadēśikayatēḥ kāruṇyavīkṣāspadaṁ sēvē raṅgadhurīṇaśāsanavaśaṁ nārāyaṇaṁ yōginam ॥
sadyō bhāgurimataprasiddhamallōpam avālōkē । tathā luptākārēṣu padēṣu anyatamaṁ “vataṁsaḥ” stōtrasthaṁ smr̥timāgatam । taccintanāt stutirapi smr̥tipathamāyāt । stutiriyaṁ vyākhyēyēti dhiyā prayatnēsminnudyuktōsmi ।
anvayaḥ
śrīmadraṅgaśaṭhārisaṁyamivarāt labdhāgamāntadvayaṁ śrīmadvīraraghūdvahādyaśaṭhajitpādāravindāśrayaṁ śrīmadvēdavataṁsadēśikayatēḥ kāruṇyavīkṣāspadaṁ raṅgadhurīṇaśāsanavaśaṁ nārāyaṇaṁ yōginaṁ sēvē । śārdūlavikrīḍitam ।vyākhyā
atha śrīmadraṅgaśaṭhārisaṁyamivarāt । śrīmān maṅgalavān asyāstīti matup । raṅgaṁ śrīraṅganagaram । śaṭhāriḥ śaṭhasyāriḥ saṁsārabandhakaśaṭhavāyōḥ janmanā śatrutvāt bhavavimuktatvāt śaṭhakōpamunidyōtakaṁ nāmadhēyam । raṅgaṁ tadēva śaṭhārī raṅgaśaṭhāriḥ । saṁyamī । viyāmō viyamō yāmō yamō saṁyāmasaṁyamau ityamaraḥ । asyāstīti in । saṁyamī yatiḥ sannyāsī । raṅgaśaṭhāriḥ sa ēva saṁyamī raṅgaśaṭhārisaṁyamī । dvicatvāriṁśasya paṭṭadhāriṇōhōbilamaṭhādhīśasya śrīraṅgaśaṭhakōpayatīndramahādēśikasya dyōtakam । śrīmānasāvēva raṅgaśaṭhārisaṁyamī śrīmadraṅgaśaṭhārisaṁyamī । tadvaraḥ ṣaṣṭhītatpuruṣaḥ । nalōpaḥ prātipadikāntasyēti śrīmadraṅgaśaṭhārisaṁyamivaraḥ । tasmāt । vibhāṣā guṇōstriyām iti pañcamī । labdhāgamāntadvayam । āgamāntō vēdānta upaniṣadaḥ । taddvayaṁ dēvabhāṣōpaniṣadō dramiḍōpaniṣadaśca । dramiḍōpaniṣadastu divyasūribhī racitāḥ catuḥsahasrāṇi divyaprabandhāḥ vēdavanmukhyatvāt upaniṣadvanmanyamānatvāt tathābhihitāḥ । labdhamāgamāntadvayaṁ yēna saḥ labdhāgamāntadvayaḥ । tam । śrīraṅgaśaṭhakōpayatīndramahādēśikāt kālakṣēpēṇa nārāyaṇayatīndramahādēśikaḥ ubhayavēdāntasāram adhyaita, tēna samāśrayaṇaṁ ca vyadadhāt iti smārakaḥ pādaḥ ।śrīmadvīraraghūdvahādyaśaṭhajitpādāravindāśrayam । raghūdvahāḥ raghukulōdbhavāḥ tēṣvādyaḥ raghūdvahādyō rāghavaḥ । śaṭhaṁ jayatīti śaṭhajit hrasvasya piti kr̥ti tugiti takārāgamaḥ । śrīmān vīraḥ raghūdvahādyaḥ sa ēva śaṭhajit śrīmadvīraraghūdvahādyaśaṭhajit tricatvāriṁśaṁ ahōbilamaṭhādhipatiṁ vīrarāghavayatīndramahādēśikaṁ dyōtayati । pādāvēva aravindē pādāravindē । śrīmadvīraraghūdvahādyaśaṭhajitaḥ pādāravindē śrīmadvīraraghūdvahādyaśaṭhajitpādāravindē । tē āśrayō yasya sa śrīmadvīraraghūdvahādyaśaṭhajitpādāravindāśrayaḥ । tam । vīrarāghavayatīndramahādēśikēna nārāyaṇayatīndramahādēśikaḥ yathāvidhi bharaṁ samarpya prapannatvaṁ prāpēti jñāpakaṁ padam ।
śrīmadvēdavataṁsadēśikayatēḥ । vataṁsōvataṁsaḥ śēkharaḥ । puṁsyuttaṁsāvataṁsau dvau karṇapūrēpi śēkharē ityamaraḥ । akārō lumpati bhāgurimatāt । vaṣṭi bhāgurirallōpamavāpyōrupasargayōḥ । vēdavataṁsō vēdānāṁ vataṁsaḥ vēdaśikharō vēdāntaḥ । vēdavatamsadēśikō vēdavataṁsasya dēśikō vēdāntadēśikaḥ । śrīmān vēdavataṁsadēśikaḥ sa ēva yatiḥ śrīmadvēdavataṁsadēśikayatiḥ catuścatvāriṁśasya maṭhādhipatēḥ vēdāntadēśikayatīndramahādēśikasyābhidhā । kāruṇyavīkṣāspadam । karuṇaiva kāruṇyaṁ svārthē ṣyañ । vīkṣā dr̥ṣṭiḥ । kāruṇyasya vīkṣā kāruṇyavīkṣā । kāruṇyavīkṣāyāḥ āspadam kāruṇyavīkṣāspadam । vēdāntadēśikayatīndramahādēśikasya dayayaiva nārāyaṇayatīndramahādēśikaḥ sannyāsāśramaṁ pratipanna iti dyōtitam । kiñca tatkaruṇayā kila nārāyaṇayatīndramahādēśikēna maṭhādhipatitā samprāptā iti sūcakaḥ pādaḥ ।
sēvē upāsē । raṅgadhurīṇaśāsanavaśam । dhurīṇō nāyakō nāthaḥ । dhūrvahē dhuryadhaurēyadhurīṇāḥ sadhurandharāḥ ityamaraḥ । raṅgasya dhurīṇō raṅgadhurīṇaḥ raṅganāthaḥ śrīraṅgasthōrcāmūrtiḥ । tacchāsanaṁ nirdēśaḥ । avavādastu nirdēśō nidēśaḥ śāsanaṁ ca saḥ ityamaraḥ । raṅgadhurīṇaśāsanaṁ vaśō yasya saḥ raṅgadhurīṇaśāsanavaśaḥ । tam । pañcacatvāriṁśaḥ maṭhādhipatiḥ jñāpitaḥ pādēsmin । nārāyaṇaṁ nārāyaṇayatīndramahādēśikābhidham । yōginaṁ yatim ।
itthaṁ caturṇāmapi pūrvabhūtānāṁ maṭhādhīśānāṁ grahaṇēna sakalāyāḥ ācāryaparamparāyāḥ jñāpanaṁ viśēṣaḥ ।
lēkhasūcī
samarpaṇam
ahōbilamaṭhādhīśamubhayōpaniṣadgurum ।
nārāyaṇaṁ madācāryaṁ praṇatōsmi muhurmuhuḥ ॥
॥ Ω sarvaṁ śrīkr̥ṣṇārpaṇamastu ॥
No comments:
Post a Comment